________________
२४४ )
। हैम-शब्दानुशासनस्य
अतः इति किम् ?
____ मृष्टः ॥ ४२ ॥ ऋतः स्वरे वा । ४ । ३ । ४३ । मृजेः तः ___ स्वरादौ प्रत्यये
वृद्धिर्वा स्यात् । परिमार्जन्ति-परिमृजन्ति । ऋत इति किम् ? ममार्ज ।
स्वर इति किम् । मृज्वः ॥ ४३ ॥ सिचि परस्मै समानस्याऽङिति ।४।३।४४॥ समानान्तस्य धातोः
परस्मैपदविषये सिचि अ-डिति
वृद्धिः स्यात् । अचैषीत् ,
परस्मैपद इति किम् ? अच्योष्ट । समानस्य इति किम ? अगवीत् ।
अ-विति इति किम् ? न्यनुवीत् ॥४४॥