SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २४४ ) । हैम-शब्दानुशासनस्य अतः इति किम् ? ____ मृष्टः ॥ ४२ ॥ ऋतः स्वरे वा । ४ । ३ । ४३ । मृजेः तः ___ स्वरादौ प्रत्यये वृद्धिर्वा स्यात् । परिमार्जन्ति-परिमृजन्ति । ऋत इति किम् ? ममार्ज । स्वर इति किम् । मृज्वः ॥ ४३ ॥ सिचि परस्मै समानस्याऽङिति ।४।३।४४॥ समानान्तस्य धातोः परस्मैपदविषये सिचि अ-डिति वृद्धिः स्यात् । अचैषीत् , परस्मैपद इति किम् ? अच्योष्ट । समानस्य इति किम ? अगवीत् । अ-विति इति किम् ? न्यनुवीत् ॥४४॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy