SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ S on - - mana - - - - - स्वोपह-लघुवृत्तिः । धातोः सम्बन्धे णम् वा स्यात् । .. गात्रस्नायं वृष्टः, पुरुषस्नायं वृष्टः ॥ ५९ ॥ शुष्क-चूर्ण-रुक्षात् पिषस्तस्यैव ।।४।६०) एभ्यः व्याप्येभ्यः परात् पिषेः णम् वा स्यात् , तस्यैव धातोः सम्बन्धे शुष्कपेषं पिनष्टि, एवं चूर्णपेषम-रूक्षपेषम् ॥६॥ कृर-ग्रहो-कृत-जीवात् ।५।४।६१ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy