________________
हैम-शब्दानुशासनस्य
आभ्यां व्याप्याभ्यां पराद्
. यथासङ्ख्यं कृगः ग्रहेश्च
तस्यैव सम्बन्धे
___णम् वा स्यात् । अ-कृतकारं करोति, जीवग्राहं गृहणाति ॥६१॥ निमलात् कषः। ५ । ४ । ६२ । निमूलाद् व्याप्यात् परात्
कः तस्यैव
___ सम्बन्धे णम् वा स्यात् । निमूलका कषति
निमूलस्य कार्ष कषति ॥ ६२ ॥ हनश्च समूलात् । ५ । ४ । ६३ । स-मूलाद्
व्याप्यात् परात् -
हन्तेः कषेश्च,