________________
स्वोपा-लघुवृत्तिः । तस्यैव सम्बन्धे णम् वा स्यात् ।
समूलघातं हन्ति,
समूलकाषं कषति ॥ ६३ ॥ करणेभ्यः । ५ । ४ । ६४ । करणार्थात् पराद्
तस्यैव सम्बन्धे
णम् वा स्यात् । पाणिघातं कुड्यं आहन्ति ॥ ६४ ॥ स्व-स्नेहनार्थात् पुष-पिषः । ५।४।३५। स्व-शब्दार्थात् स्नेहनार्थाच्च
करणार्थात् पराद् यथासङ्ख्यं
पिषश्च