________________
५६४]
। हेम-शब्दानुशासनस्य तस्यैव सम्बन्धे णम् वा स्यात् ।
स्वपोषं पुष्णाति, आत्मपोष-उदपेष पिनष्टि,
____ एवं क्षीरपेषम् ॥ ६५ ॥ हस्तार्थाद् ग्रह-वर्ति-वृतः ।५।४।६६ । हस्तार्थात् करणवाचिनः परेभ्यः
एभ्यः तस्यैव सम्बन्धे णम् वा स्यात् ।
हस्तग्राहं गृह्णाति,
करग्राहम्
हस्तवर्त्त वर्त्तयति,
पाणिवतं वर्त्तते ॥ ६६ ॥ बन्धेर्नाम्नि । ५ । ४ । ६७ ।