________________
स्वोपन-लघुवृत्तिः । बन्धिः प्रकृतिः नाम विशेषणं च ।
बन्धेः बन्धनस्य यत् नाम-संज्ञा, तद्विषयात
करणार्थात् पराद् बन्धेः तस्यैव सम्बन्धे
णम् वा स्यात् ।
क्रौञ्चबन्धं बद्धः ॥ ६७ ॥ आधारात् । ५। ४ । ६८ । आधारार्थात् पराद्
बन्धेः
___ तस्यैव सम्बन्धे णम् वा स्यात् ।
चारकबन्धम् बद्धः ॥ ६८ ॥ कर्तुर्जीव-पुरुषात् नश्-वहः ।५।४।६९ ।