SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ स्वोपन-लघुवृत्तिः । बन्धिः प्रकृतिः नाम विशेषणं च । बन्धेः बन्धनस्य यत् नाम-संज्ञा, तद्विषयात करणार्थात् पराद् बन्धेः तस्यैव सम्बन्धे णम् वा स्यात् । क्रौञ्चबन्धं बद्धः ॥ ६७ ॥ आधारात् । ५। ४ । ६८ । आधारार्थात् पराद् बन्धेः ___ तस्यैव सम्बन्धे णम् वा स्यात् । चारकबन्धम् बद्धः ॥ ६८ ॥ कर्तुर्जीव-पुरुषात् नश्-वहः ।५।४।६९ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy