________________
हैम-शब्दानुशासनस्य
आभ्यां
कर्तृभ्यां पराद्
___ यथासङ्ख्यं नशेः वहेश्च तस्यैव सम्बन्धे
णम् वा स्यात् । जीवनाशं नश्यति,
पुरुषवाहं वहति । कर्तुः इति किम् ? जीवेन नश्यति, ॥६९।। ऊर्ध्वात् पूर्-शुषः । ५ । ४ । ७० । कर्तुः ऊर्धात् परात्
पूरः शुषश्च
तस्यैव संबन्धे णम् वा स्यात् । ऊर्ध्वपूरं पूर्यते
- ऊर्ध्वशोषं शुष्यति ॥ ७० ॥ व्याप्याच्च इवात् । ५ । ४ । ७१ ।