SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ हैम-शब्दानुशासनस्य आभ्यां कर्तृभ्यां पराद् ___ यथासङ्ख्यं नशेः वहेश्च तस्यैव सम्बन्धे णम् वा स्यात् । जीवनाशं नश्यति, पुरुषवाहं वहति । कर्तुः इति किम् ? जीवेन नश्यति, ॥६९।। ऊर्ध्वात् पूर्-शुषः । ५ । ४ । ७० । कर्तुः ऊर्धात् परात् पूरः शुषश्च तस्यैव संबन्धे णम् वा स्यात् । ऊर्ध्वपूरं पूर्यते - ऊर्ध्वशोषं शुष्यति ॥ ७० ॥ व्याप्याच्च इवात् । ५ । ४ । ७१ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy