SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ स्वोपन - लघुवृत्तिः ] व्याप्यात् कर्तुः च उपमानात् परात् धातोः तस्यैव सम्बन्धे णम् वा स्यात् । सुवर्णनिधायं निहितः, काकनाशं नष्टः ॥ ७१ ॥ उपात् किरो लवने । ५ । ४ । ७२ । उपपूर्वात् किरतेः लवनार्थस्य धातोः सम्बन्धे णम् वा स्यात् । उपस्कारं मद्रका लुनन्ति । लवन इति किम् ? t ५६७ उपकीर्य याति ॥ ७२ ॥ दंशेस्तृतीयया । ५ । ४ । ७३ । तृतीयान्तेन योगे तुल्य-कर्तृकार्थात् उपपूर्वाद् दंशेः धातोः सम्बन्धे
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy