________________
स्वोपन - लघुवृत्तिः ]
व्याप्यात् कर्तुः च उपमानात् परात् धातोः तस्यैव सम्बन्धे
णम् वा स्यात् ।
सुवर्णनिधायं निहितः, काकनाशं नष्टः ॥ ७१ ॥ उपात् किरो लवने । ५ । ४ । ७२ । उपपूर्वात् किरतेः लवनार्थस्य धातोः सम्बन्धे
णम् वा स्यात् ।
उपस्कारं मद्रका लुनन्ति ।
लवन इति किम् ?
t ५६७
उपकीर्य याति ॥ ७२ ॥
दंशेस्तृतीयया । ५ । ४ । ७३ । तृतीयान्तेन योगे तुल्य-कर्तृकार्थात्
उपपूर्वाद् दंशेः
धातोः
सम्बन्धे