________________
। हैम-शब्दानुशासनस्य
-
-
-
- -
-
-
णम् वा स्यात् मूलकेनोपदंश
मूलकोपदंशम्
मूलकेन उपदश्य भुङ्क्ते ॥ ७३ ।। हिंसाऽर्थाद एकाऽऽप्यात् ।५।४।७४ । हिंसार्थात् धातोः
धात्वन्तरेण
एकाऽऽप्यात् तुल्य-कर्तृकार्थात्
तृतीयान्तेन योगे
__णम् वा स्यात् । दण्डेनोपघातं दण्डोपघातम्
दण्डेनोपहत्य च
गाः सादयति । एकाप्यात् इति किम् ?
दण्डेनोपहत्य चौरं गोपालको गाः खेटयति ॥७४॥