SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ ५६० ] समुदायेन चेद् वृष्टीयत्ता गम्यते । गोष्पद प्रम् - गोष्पदपूरं वृष्टो मेघः चेलार्थात् क्नोपे: । ५ । ४ । चेलार्थाद् व्याप्यात् परात् क्नोपयतेः वृष्टिमाने गये [ हैम-शब्दानुशासनस्य धातोः णम् वा स्यात् । स्नातेः तुल्य-कर्तृकार्थाद् सम्बन्धे वृष्टिमाने चेलक्नोपं वृष्टो मेघः ॥ ५८ ॥ गात्र- पुरुषात् स्नः । ५ । ४ । ५९ । आभ्यां व्याप्याभ्यां परात् तुल्य-कर्तृकार्थात् गम्ये ॥ ५७ ॥ ५८ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy