________________
५६० ]
समुदायेन चेद् वृष्टीयत्ता गम्यते । गोष्पद प्रम् - गोष्पदपूरं वृष्टो मेघः
चेलार्थात् क्नोपे: । ५ । ४ ।
चेलार्थाद् व्याप्यात् परात् क्नोपयतेः
वृष्टिमाने गये
[ हैम-शब्दानुशासनस्य
धातोः
णम् वा स्यात् ।
स्नातेः
तुल्य-कर्तृकार्थाद्
सम्बन्धे
वृष्टिमाने
चेलक्नोपं वृष्टो मेघः ॥ ५८ ॥
गात्र- पुरुषात् स्नः । ५ । ४ । ५९ ।
आभ्यां
व्याप्याभ्यां परात्
तुल्य-कर्तृकार्थात्
गम्ये
॥ ५७ ॥
५८ ।