________________
स्वोपक्ष-लघुवृत्तिः ]
चर्मोदरात् पूरेः । ५ । ४ । ५६ । आभ्यां
व्याप्याभ्यां परात् ___ तुल्य-कर्तृकार्थात्
पूरयतेः
धातोः
सम्बन्धे णम् वा स्यात् ।
चर्मपूरमास्ते,
___ उदरपूरं शेते ॥ ५६ ॥ वृष्टिमाने ऊलुक् चास्य वा ।।४।५७)
व्याप्यात् परात्
पूरयतेः
धातोः
सम्बन्धे
__णम् वा स्यात् ,
पूरयतेः ऊतो लुक् च वा,