________________
५५८ ]
। हैम-शब्दानुशासनस्य वर्तमानेभ्यो
विदिभ्यः दृशेश्च धातोः सम्बन्धे णम् वा स्यात् । अतिथिवेदं भोजयति,
___कन्यादर्श वरयति, कात्स्न्य इति किम् ?
अतिथिं विदित्वा भोजयति ॥५४ ॥ यावतो विन्द-जीवः। ५ । ४ । ५५ । कायंवतो व्याप्याद् यावतः पराभ्यां
तुल्य-कर्तृकाभ्यां विन्दति-जीविभ्यां
धातोः
सम्बन्धे
णम् वा स्यात् । यावर्वेदं भुङ्क्ते,
यावजीवमधीते ॥ ५५ ॥