SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ५५८ ] । हैम-शब्दानुशासनस्य वर्तमानेभ्यो विदिभ्यः दृशेश्च धातोः सम्बन्धे णम् वा स्यात् । अतिथिवेदं भोजयति, ___कन्यादर्श वरयति, कात्स्न्य इति किम् ? अतिथिं विदित्वा भोजयति ॥५४ ॥ यावतो विन्द-जीवः। ५ । ४ । ५५ । कायंवतो व्याप्याद् यावतः पराभ्यां तुल्य-कर्तृकाभ्यां विन्दति-जीविभ्यां धातोः सम्बन्धे णम् वा स्यात् । यावर्वेदं भुङ्क्ते, यावजीवमधीते ॥ ५५ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy