________________
स्त्रोपा-लघुवृत्तिः ]
[ ५५७ स्वार्थाद् अदीर्घात् । ५। ४ । ५३ । स्वाद्वर्थात् अदीर्घान्ताद् व्याप्यात् परात्
तुल्य-कर्तृकार्थात् कृगः धातोः
सम्बन्धे ख्णम् वा स्यात् ।
स्वादुङ्कारं भुङ्क्ते, मिष्टकारं भुङ्क्ते पक्षे, ___ स्वादुं कृत्वा ।
___ अ-दीर्घात् इति किम् ? स्वाद्वीं कृत्वा यवागू भुङ्क्ते ॥ ५३ ॥ विद्-दृग्भ्यः कास्न्यं णम् ।५।४।५४। कात्य॑वतः व्याप्यात् परेभ्यः तुल्य-कर्तृके
प्राक्काले अर्थे