________________
१९६ ]
[हैम-शब्दानुशासनस्य
• दम्मेः स्वरस्य
थवि
ए: वा स्यात् , तद्योगे च नो लुक्, न च द्विः ।
देभिथ-ददम्भिथ ॥ २९ ॥ न शस-ददि-वादि-गुणिनः ।४।१।३०। शसि-दद्योः वादीनां गुणिनां च
स्वरस्य ए: स्यात् । विशशसुः
विशशसिथ, दददे, ववले, __विशशरु:-विशशरिंथ ॥ ३० ॥ हो दः । ४ । १ । ३१ । दासंज्ञस्य ।
हो परे
___ए: स्यात्