________________
स्वोपक्ष-लघुवृत्तिः ।
[ १२७ न च द्विः ।
देहि धेहि, ॥ ३१ ॥ देर्दिगिः परोक्षायाम् । ४ । १ । ३२ । देङ्गः परोक्षायां
दिगिः स्यात् , न च द्विः ।
दिग्ये ॥ ३२ ॥ ऊँ पिबः पीप्य् ।४।१।३३। ण्यन्तस्य पिवतेः
डे परे
पीप्य स्यात् , न च द्विः ।
अपीप्यत् ॥ ३३ ॥ अ-डे हि-हनो ही धः पूर्वात् ।४।२॥३४॥ हि-हनोः ___ङ-वर्जे प्रत्यये परे
द्वित्वे सति