________________
१२८ ]
[ हैम-शब्दानुशासनस्य
Au
पूर्वस्मात् परस्य
हो धः स्यात् ।
__प्रजिधाय, जंघन्यते । अ-3 इति किम् ?
प्राजीहयत् ॥ ३४ ॥ जेगिः सन-परोक्षयोः । ४ । १ । ३५ । सन्-परोक्षयोः
द्वित्वे सति पूर्वात् परस्य
जेः गिः स्थात् ।
जिगीषति, विजिग्ये ॥ ३५ ॥ चेः किर्वा । ४ । १। ३६ । सन्-परोक्षयोः
द्वित्वे सति
__ पूर्वस्मात् परस्य चेः किः वा स्यात् । चिकीपति-चिचीपति ।
चिक्ये-चिच्ये ॥ ३६ ॥