________________
स्वोपक्ष-लघुवृत्तिः ]
[ १२९ पूर्वस्याऽस्वे स्वरे वोरिय-उव् ।४।१।३७। द्वित्वे सति यः पूर्वः तत्सम्बन्धिनोः
इवर्णोवर्णयोः अ स्वे स्वरे परे __ इयुवो स्याताम् । इयेष, अरियति, उवोष ।
अ-स्व इति किम् ? ईषतुः ।
स्वर इति किम् ? इयाज ॥ ३७ ॥ ऋतोऽत् । ४ । १ । ३८ । द्वित्वे सति पूर्वस्य ऋतः
अत् स्यात् ।
चकार ॥ ३८ ॥ इस्वः । ४ । १ । ३९ । द्वित्वे सति
पूर्वस्य
। हूस्वः स्यात् ।
पपौ ॥ ३९ ॥