________________
१३० j
ग - होर्जः । ४ । १ । ४० ।
द्वित्वे सति
द्युतेः
पूर्वयोः ग- होः
[ हैम-शब्दानुशासनस्य
जः स्यात् ।
जगाम जहास ॥ ४० ॥
रि: ४ । १ । ४१ ।
द्वित्वे सति
पूर्वस्य
दि ॥ ४१ ॥
द्वितीय-तुर्ययोः पूर्वौ |४| १ | ४२ |
द्वित्वे
पूर्वयोः
इः स्यात् ।
द्वितीय-तुर्ययोः
पूर्वी आद्यतृतीया स्याताम् । चखान, जझाम ॥ ४२ ॥
यथासङ्ख्यं