________________
स्वोपज्ञ - लघुवृत्ति: 1
| १३१
तिर्वा ष्ठवः । ४ । १ । ४२ ।
ष्टिवेः
द्वित्वे सति
तिः
वा स्यात् । तिष्ठेव - टिष्ठेव ॥ ४३ ॥ व्यञ्जनस्याऽनादेर्लुक । ४ । १ । ४४ ।
द्वित्वे
अनादेः
पूर्वस्य
पूर्वस्य व्यञ्जनस्य
लुकू स्यात् ।
जग्ले |
अनादेः इति किम् ? आदेर्मा भूत्,
पपाच ।। ४४ ॥
अ -घोषे शिटः । ४ । १ । ४५ ।
द्वित्वे