________________
स्वोपक्ष-लघुवृत्तिः । जागराञ्चकार, जागराम्बभूव,
जागरामास, जजागार। ओषाश्चकार, उवोष ।
समिन्धाञ्चक्रे समीधे ॥ ४९ ॥ भी-ही-भृ-होस्तिव्वत् । ३। ४ । ५० । एभ्यः परस्याः
परोक्षाया
आम् वा स्यात् , स च तिव्वत् ,
आमन्ताच्च परे कृ-स्व-स्तयः परोक्षान्ताः
__अनुप्रयुज्यन्ते । विभयाञ्चकार-बिभयाम्भूव,
बिभयामास-बिभाय । जिहयाञ्चकार-जिह्वाय ।
बिभराञ्चकार-बभार जुहवाञ्चकार-जुहाव ॥५०॥