________________
[हैम-शब्दानुशासनस्य
ऋच्छ-ऊणुवर्जात् परस्याः
परोक्षाया आम् स्यात् , आमन्ताच्च परे कृ-श्व-स्तयः परोक्षान्ता
___अनुप्रयुज्यन्ते । ईहाश्चक्रे, ईहाम्बभूव, ईहामास ? गुरु इति किम् ? इयेष।
नामीति किम् ? आनर्च। आदीति किम् ? निनाय। अनृच्छ्र-! रिति किम् ?
आनछ, प्रोणुनाव ॥४८॥ जागृ-उष-समिन्धेनवा । ३ । ४ । ४९ । एभ्यः धातुभ्यः परस्याः
परोक्षायाः
आम् वा स्यात्, आमन्ताच्च परे कृ-भ्व-स्तयः परोक्षान्ता
अनुप्रयुज्यन्ते।