________________
स्वोपश- लघुवृत्ति: ]
अनेकस्वरात् इति किम् १
पपाच, अनुः विपर्यास व्यवहिति निवृत्त्यर्थः,
तेन
चकार चकासाम्, ईहां चैत्रश्चक्रे इत्यादि न स्यात् ॥ ४६ ॥
दया-ऽयाऽऽस्-कासः । ३ । ४ । ४७ ।
एभ्यः धातुभ्यः परस्याः परोक्षाया
आम् स्यात्,
आमन्ताच्च परे
[ ૮૨
कृभ्वस्तयः परोक्षान्ता
अनुप्रयुज्यन्ते ।
दयाञ्चक्रे, दयाम्बभूव, दयामास । पलायाञ्चक्रे, आसाञ्चक्रे, कासाञ्चक्रे ॥४७॥
गुरुनाम्यादेरनृच्छूर्णोः । ३ । ४ । ४८ । गुरुर्नाम्यादिर्यस्य तस्मात् धातोः,