________________
८२)
[ हेम-शब्दानुशासनस्य
श्वेताश्व-अश्वतर-गालोडिताऽऽह्वरकस्याऽ श्व-तर-इ-त-क-लुक् । ३।४ । ४५। एषां णिज्योगे
यथासङ्ख्यं
अश्वादेः शब्दस्य लुक् स्यात् । . श्वेतयति, अश्वयति,
गालोडयति, आवश्यति ॥४५॥ धातोरनेकस्वरादाम् परोक्षायाः, कृ-भव-स्ति
चानुतदन्तम् । ३।४ । ४६ । अनेकस्वरात् धातोः परस्याः परोक्षायाः स्थाने
आम् स्यात्, आमन्ताच्च परे कृ-स्व-स्तयः परोक्षान्ता
अनु-पश्चात्अनन्तरं प्रयुज्यन्ते । चकासावकार, चकासाम्भूव,
चकासामास।