SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८२) [ हेम-शब्दानुशासनस्य श्वेताश्व-अश्वतर-गालोडिताऽऽह्वरकस्याऽ श्व-तर-इ-त-क-लुक् । ३।४ । ४५। एषां णिज्योगे यथासङ्ख्यं अश्वादेः शब्दस्य लुक् स्यात् । . श्वेतयति, अश्वयति, गालोडयति, आवश्यति ॥४५॥ धातोरनेकस्वरादाम् परोक्षायाः, कृ-भव-स्ति चानुतदन्तम् । ३।४ । ४६ । अनेकस्वरात् धातोः परस्याः परोक्षायाः स्थाने आम् स्यात्, आमन्ताच्च परे कृ-स्व-स्तयः परोक्षान्ता अनु-पश्चात्अनन्तरं प्रयुज्यन्ते । चकासावकार, चकासाम्भूव, चकासामास।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy