________________
स्वोपक्ष-लघुवृत्ति: ]
[८१
मुण्डं करोति-मुण्डयति च्छात्रम् ,
पटुमाचष्टे-पटयति, वृक्षं रोपयति वृक्षयति,
___कृतं गृह्णाति-कृतयति ॥ ४२ ॥ बताद् भुजि-तन्निवृत्त्योः । ३।४। ४३ । ___ व्रतं-शास्त्रविहितो नियमः, व्रताद् भुज्यर्थात् तन्निवृत्त्यर्थाच्च
कृगादिष्वर्थेषु
__णिज् बहुलं स्यात्। पयो व्रतयति,
___सावद्यान्नं व्रतयति ॥ ४३ ॥ सत्या-ऽर्थे-वेदस्य आः।३।४।४४ ।
एषां
णिचसन्नियोगे
आः स्यात् । सत्यापयति, अर्थापयति, वेदापयति ॥४४॥