________________
[हेम-शब्दानुशासनस्य
-
-
-
पुच्छात् कर्मण
उदसने पर्यसने
____ व्यसने असने चार्थे णिड वा स्यात् ।
विपुच्छयते, पुच्छयते ॥ ३९ ॥ भाण्डात् समाचितौ । ३।४ । ४० । भाण्डात् कर्मणः समाचितौ अर्थे
_णि वा स्यात् । सम्भाण्डयते, परिभाण्डयते ॥ ४० ॥ चीवरात् परिधानार्जने । ३ । ४ । ४१ । अस्मात् कर्मणः
परिधानेर्जने चार्थे णिङ् वा स्यात् ।
__ परिचीवरयते, संचीवरयते ॥४१॥ णिच् बहुलं नाम्नः कृगादिषु।३।४।४२। कृगादीनां धातूनां अथे
नाम्नो _णिज् बहुलं स्यात् ।