SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [हेम-शब्दानुशासनस्य - - - पुच्छात् कर्मण उदसने पर्यसने ____ व्यसने असने चार्थे णिड वा स्यात् । विपुच्छयते, पुच्छयते ॥ ३९ ॥ भाण्डात् समाचितौ । ३।४ । ४० । भाण्डात् कर्मणः समाचितौ अर्थे _णि वा स्यात् । सम्भाण्डयते, परिभाण्डयते ॥ ४० ॥ चीवरात् परिधानार्जने । ३ । ४ । ४१ । अस्मात् कर्मणः परिधानेर्जने चार्थे णिङ् वा स्यात् । __ परिचीवरयते, संचीवरयते ॥४१॥ णिच् बहुलं नाम्नः कृगादिषु।३।४।४२। कृगादीनां धातूनां अथे नाम्नो _णिज् बहुलं स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy