________________
स्वोपज्ञ-लघुवृत्ति: ]
-
-
तपसः क्यन् । ।३। ४ । ३६ । अस्मात् कर्मणः
कृतौ अर्थे __ क्यन् वा स्यात् ।
तपस्यति ॥ ३६॥ नमो-वरिवस-चित्रकोऽर्चा-सेवाऽऽश्चर्ये
।३।४ । ३७ । एभ्यः कर्मभ्यो यथासंख्य अर्चादिष्वर्थेषु
क्यन् वा स्यात् । नमस्यति, वरिवस्यति, चित्रीयते ॥३७॥ अङ्गात् निरसने णिङ् । ३।४ । ३८ । अङ्गवाचिनः कर्मणो
निरसनेऽर्थे णिङ् वा स्यात् ।
हस्तयते, पादयते ॥३८॥ पुच्छाद् उत्-पोर-व्यसने । ३ । ४ । ३९ ।