SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुवृत्ति: ] - - तपसः क्यन् । ।३। ४ । ३६ । अस्मात् कर्मणः कृतौ अर्थे __ क्यन् वा स्यात् । तपस्यति ॥ ३६॥ नमो-वरिवस-चित्रकोऽर्चा-सेवाऽऽश्चर्ये ।३।४ । ३७ । एभ्यः कर्मभ्यो यथासंख्य अर्चादिष्वर्थेषु क्यन् वा स्यात् । नमस्यति, वरिवस्यति, चित्रीयते ॥३७॥ अङ्गात् निरसने णिङ् । ३।४ । ३८ । अङ्गवाचिनः कर्मणो निरसनेऽर्थे णिङ् वा स्यात् । हस्तयते, पादयते ॥३८॥ पुच्छाद् उत्-पोर-व्यसने । ३ । ४ । ३९ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy