________________
७८.]
हैम-शब्दानुशासनस्य
फेनो-म-बाष्प-धूमाद् उद्वमने
।३।४ । ३३॥ एभ्यः कर्मभ्यः
१४उद्वमनेऽर्थे
क्यङ् वा स्यात् । फेनायते, उष्मायते.
___बाष्पायते, धूमायते ॥ ३३ ॥ सुखादेरनुभवे । ३ । ४ । ३४ । साक्षात्कारेऽर्थे ... सुखादेः कर्मणः
क्यङ वा स्यात् ।
सुखायते, दुखायते ॥ ३४ ॥ शब्दादेः कृतौ वा । ३ । ४ । ३५ । एभ्यः कर्मभ्यः
कृतौ अर्थे
क्यङ् वा स्यात् । शब्दायते, वैरायते।
पक्षे णिचू , शब्दयति, वैश्यति ॥३६॥