SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ७८.] हैम-शब्दानुशासनस्य फेनो-म-बाष्प-धूमाद् उद्वमने ।३।४ । ३३॥ एभ्यः कर्मभ्यः १४उद्वमनेऽर्थे क्यङ् वा स्यात् । फेनायते, उष्मायते. ___बाष्पायते, धूमायते ॥ ३३ ॥ सुखादेरनुभवे । ३ । ४ । ३४ । साक्षात्कारेऽर्थे ... सुखादेः कर्मणः क्यङ वा स्यात् । सुखायते, दुखायते ॥ ३४ ॥ शब्दादेः कृतौ वा । ३ । ४ । ३५ । एभ्यः कर्मभ्यः कृतौ अर्थे क्यङ् वा स्यात् । शब्दायते, वैरायते। पक्षे णिचू , शब्दयति, वैश्यति ॥३६॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy