SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः । [७७ पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ् स्यात् । कष्टायते, कक्षायते, कृच्छायते, सत्रायते गहनायते। चतुर्थीति किम् ? रिपुः कष्टं क्रामति । पाप इति किम् ? ___ कष्टाय तपसे क्रामति ॥३१॥ रोमन्थाद व्याप्याद् उच्चर्वणे।३।४।३२। अभ्यवहृतं द्रव्यं-रोमन्थः, ___ उद्गीय चर्वणं उच्चर्वणम् , अस्मिन्नर्थे कर्मणः क्यङ वा स्यात् । रोमन्थायते गौः। उच्चर्वण इति किम् ? कीटो रोमन्थं वर्त्तयति ॥३२॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy