SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ७६ ] व्यर्थ इति किम् ? भृशो भवति ॥ २९ ॥ डाच्-लोहितादिभ्यः षित् | ३ | ४ | ३० । डाजन्तेभ्यो च्व्यर्थ [ हैम-शब्दानुशासनस्य लोहितादिभ्यश्च कर्तृभ्यः क्य‍ षित् स्यात् । पटपटायति, - पटपटायते । लोहितायति, - लोहितायते । कर्तुः इत्येव ? अपटपटा-पटापटा करोति । च्व्यर्थ इत्येव ? लोहितो भवति ॥ ३० ॥ कष्ट कक्ष-कृच्छ्र-सत्र-गहनाय पापे क्रमणे । ३ । ४ । ३१ । एभ्यः चतुर्थ्यन्तेभ्यः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy