________________
७६ ]
व्यर्थ इति किम् ? भृशो भवति ॥ २९ ॥
डाच्-लोहितादिभ्यः षित् | ३ | ४ | ३० ।
डाजन्तेभ्यो
च्व्यर्थ
[ हैम-शब्दानुशासनस्य
लोहितादिभ्यश्च कर्तृभ्यः
क्य षित् स्यात् । पटपटायति, - पटपटायते । लोहितायति, - लोहितायते ।
कर्तुः इत्येव ? अपटपटा-पटापटा करोति ।
च्व्यर्थ इत्येव ?
लोहितो भवति ॥ ३० ॥
कष्ट कक्ष-कृच्छ्र-सत्र-गहनाय पापे
क्रमणे । ३ । ४ । ३१ ।
एभ्यः चतुर्थ्यन्तेभ्यः