SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ - स्वीपक्ष-लघुवृत्तिः । अन्तस्य च सो वा लुक। __पयायते-पयस्यते ॥२७॥ ओजोऽप्सरसः । ३। ४ । २८ । आभ्यां कर्तुः उपमानाभ्यां आचारे - क्यङ् वा स्यात् , सश्च लुक् । ओजायते, अप्सरायते ॥ २८ ॥ व्यर्थे भृशादेः स्तोः । ३ । ४ । ३९ । भृशादेः कर्तुः व्यर्थ क्यङ् वा स्यात् , यथासम्भवं तालुक् च। भृशायते, उन्मनायते, वेहायते । कर्तुःइत्येव ? अभृशं भृशं करोति ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy