________________
७४ ]
[ हैम-शब्दानुशासनस्यें
कर्तुः क्विप्, गल्भ क्लब -होडातु ङित् । ३ । ४ । २६ ।
कर्तुः उपमानाद् नाम्नः आचारार्थे क्विपू वा स्यात्,
गल्भ - क्लीब-होडेभ्यस्तु स एव ङित् ।
अश्वति, गल्भते, क्लीवते, होडते ||२५||
-
क्यङ् । ३ । ४ । २६ ।
कर्तुः उपमानात् आचारेऽर्थे
क्यङ् वा स्यात् । हंसायते ।। २६ ।।
सो वा लुक् च । ३ । ४ । २७ ।
सन्तात् कर्तुः
आचारार्थे
उपमानात
क्यङ् वा स्याद्,