________________
[ हैम-शब्दानुशासनस्य
निमोस्याऽऽदि-मेङस्तुट्यकर्तृके ।५।४।४६। तुल्यः धात्वर्थान्तरेण कर्ता यस्य तवृत्तिभ्यः
नि-मील्यादिभ्यः, मेश्च धातोः सम्बन्धे
क्त्वा वा स्यात् । अक्षिणी निमील्य हसति. मुखं व्यादाय स्वपिति,
___ अपमित्य याचते । पक्षेअपमातुं याचते ।
तुल्य-कर्तृक इति किम् ? चैत्रस्य अक्षि-निमीलने
मैत्रो हसति ॥ ४६ ॥ प्राक्काले । ५ । ४ । ४७ ।