________________
स्वीपक्ष-लधुवृत्तिः । वप
लुनीहि
___पुनीहि
इत्येवं
वपति-लुनाति-पुनाति इति मा भूत् ॥४३॥ निषेधेऽलं-खस्योः क्त्वा ।५।४।४४। निषेधार्थयोः अलं-खल्वोः उपपदयोः
धातोः क्त्वा वा स्यात् । अलंकृत्वा, खलुकृत्वा ।
पक्षे
___अलं रुदितेन ॥ ४४ ॥ पराऽवरे। ५ । ४ । ४५ । परे अवरे च गम्ये
क्त्वा वा स्यात् ।
____ अतिक्रम्य नदी गिरिः, अ-प्राप्य नदी गिरिः । नद्यतिक्रमणे गिरिः,
नद्यप्राप्त्या गिरिः ॥४५॥