________________
५५० ]
म-शब्दानुशासनस्य
-
ब्राहीन्
वपथ लुनीथ पुनीथ इत्येवं
यतध्वे, सूत्रं अधीध्वम् नियुक्ति अधीध्वम् भाष्यं अधीध्वम्
इत्येवं अधीध्वे, सूत्रं अधीष्व नियुक्तिं अधीष्ट भाष्यं अधीष्व
इत्येवं अधीध्वे ।
पक्षे
सूत्रं अधीध्वे नियुक्ति अधीध्वे
भाष्यं अधीध्वे
इत्येवं अधीध्वे । सामान्यार्थ इति किम् ?
व्रीहीन्