SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ स्वीप - लघुवृत्ति: ] परकालेन धात्वर्थे न सम्बन्धे प्राक्काले अर्थे वर्त्तमानाद् धातोः तुल्य-कर्तृके क्त्वा वा स्यात् । आसित्वा भुङ्क्ते, आस्यते भोक्तुम् । प्राक्काल इति किम् ? भुज्यते - पीयते वा ॥ ४७ ॥ रुणम् चाऽऽभीक्ष्णये । ५ । ४ । ४८ । आभीक्ष्ण्ये परकालेन तुल्यकर्तृके वर्त्तमानात् धातोः प्राक्काले अर्थे [ ५५३ सम्बन्धे
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy