________________
स्वीप - लघुवृत्ति: ]
परकालेन
धात्वर्थे न
सम्बन्धे
प्राक्काले अर्थे वर्त्तमानाद् धातोः
तुल्य-कर्तृके
क्त्वा वा स्यात् । आसित्वा भुङ्क्ते,
आस्यते भोक्तुम् । प्राक्काल इति किम् ? भुज्यते - पीयते वा ॥ ४७ ॥ रुणम् चाऽऽभीक्ष्णये । ५ । ४ । ४८ ।
आभीक्ष्ण्ये
परकालेन
तुल्यकर्तृके
वर्त्तमानात् धातोः
प्राक्काले अर्थे
[ ५५३
सम्बन्धे