________________
५५४ ]
[ हैम-शब्दानुशासनस्य ख्णम्-त्वा च स्यात् । भोज-भोज याति,
भुक्त्वा-भुक्त्वा याति ॥४८॥ पूर्वाऽग्रे-प्रथमे। ५ । ४ । ४९ । एषु उपपदेषु
परकालेन ।
...तुल्यकर्तृके प्राक्काले अर्थे
वर्तमानात् धातोः
सम्बन्धे
रुणम्
वा स्यात् ।
पूर्व भोज याति, पूर्व भुक्त्वा याति । एवं अग्रे भोजम्-अग्रे भुक्त्वा ।
प्रथमं भोजम्-प्रथमं भुक्त्वा । __ पूर्व भुज्यते ततो याति ॥ ४९ ॥ अन्यथै-वं-कथमि-स्थमः कृगोऽनर्थ
कात् । ५ । ४ । ५० ।