SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ५५४ ] [ हैम-शब्दानुशासनस्य ख्णम्-त्वा च स्यात् । भोज-भोज याति, भुक्त्वा-भुक्त्वा याति ॥४८॥ पूर्वाऽग्रे-प्रथमे। ५ । ४ । ४९ । एषु उपपदेषु परकालेन । ...तुल्यकर्तृके प्राक्काले अर्थे वर्तमानात् धातोः सम्बन्धे रुणम् वा स्यात् । पूर्व भोज याति, पूर्व भुक्त्वा याति । एवं अग्रे भोजम्-अग्रे भुक्त्वा । प्रथमं भोजम्-प्रथमं भुक्त्वा । __ पूर्व भुज्यते ततो याति ॥ ४९ ॥ अन्यथै-वं-कथमि-स्थमः कृगोऽनर्थ कात् । ५ । ४ । ५० ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy