________________
स्वोपक्ष-लघुवृत्ति:
[ ५५५
एभ्यः परात्
तुल्य-कर्तृकार्थात्
अनर्थकाद्
धातोः
सम्बन्धे
ख्णम् वा स्यात् ।
अन्यथाकारम् , एवङ्कारम् , कथङ्कारम् ,-इत्थकारं
भुक्ते । पक्षे-अन्यथा कृत्वा । अनर्थकात् इति किम् ?
अन्यथा कृत्वा शिरो भुङ्क्ते ॥५०॥ यथा-तथाद् ईष्र्योत्तरे । ५ । ४ । ५१ । आभ्यां तुल्यकर्तृकऽर्थात् अनर्थकात् कुगः धातोः
सम्बन्धे