SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ - - - - १२२ ] __ ( हैम-शब्दानुशासनस्य रेधुः, रेधिथ । अवित् इति किम् ? अपरराध । वध इत्येव ? आरराधतुः ॥२३॥ अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः ।४।१।२४। अ-वित्परोक्षा-सेट्थवोः परयोः यः अनादेशाऽऽदिः तत्सम्बन्धिनः स्वरस्य अतः असहाय-व्यञ्जनयोर्मध्यगतस्य ए: स्यात्, . . न च द्विः । पेचुः, पेचिथ, नेमुः, नेमिथ । अनादेशादेः इति किम् ? बभणतुः । एकव्यजनमध्य इति किम् ? ततक्षिण । अतः इति किम् ? .
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy