________________
-
-
-
-
१२२ ] __ ( हैम-शब्दानुशासनस्य रेधुः, रेधिथ ।
अवित् इति किम् ? अपरराध ।
वध इत्येव ? आरराधतुः ॥२३॥ अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः ।४।१।२४। अ-वित्परोक्षा-सेट्थवोः परयोः
यः अनादेशाऽऽदिः
तत्सम्बन्धिनः स्वरस्य अतः असहाय-व्यञ्जनयोर्मध्यगतस्य
ए: स्यात्,
. . न च द्विः । पेचुः, पेचिथ,
नेमुः, नेमिथ । अनादेशादेः इति किम् ?
बभणतुः । एकव्यजनमध्य इति किम् ?
ततक्षिण । अतः इति किम् ? .