________________
AL
स्वोपक्ष-लघुवृत्तिः ]
[ १९ न च द्विः ।
__ आरिप्सते, लिप्सते, शिक्षति,
पित्सति, पित्सते ।
सि इत्येव ? पिपतिषति ॥२१॥ राधेर्वधे । ४ । १ । २२ । राधेः हिंसाऽर्थस्य सि सनि
स्वरस्य इ. स्यात् , न च द्विः । प्रतिरित्सति ।
वध इति किम् ? आरिरात्सति ॥ २२ ॥ अवित्परोक्षा-सेट्-थवोरेः । ४।१।२३। राधेः हिंसार्थस्य अविति परोक्षायां,
थवि च सेटि स्वरस्य ए: स्यात् ,
न च द्विः। .