________________
१२० ]
[ हैम-शब्दानुशासनस्य न च अस्य द्विः।
मोक्षति-मुमुक्षति चैत्रः। अ-व्याप्यस्येति किम् ?
मुमुक्षति वत्सम् ॥ १९ ॥ मि-मी-मा-दामित् स्वरस्य ।४।१।२०। १ मि-मी-मा-दासंज्ञानां
स्वरस्य
सि सनि इत् स्यात् ,
न च द्विः । मित्सति, मित्सते. मित्सते,
दित्सति, धित्सति ॥ २० ॥ रभ-लभ-शक-पदामिः । ४ । १ । २१ ।
स्वरस्य सि सनि
६. स्यात्,