________________
स्वोपज्ञ - लघुवृत्ति: ]
ऋधः
सादौ सनि परे ईर्यात्,
न च अस्य द्विः । ईर्त्सति । सि इत्येव ? अदिधिषति ॥ १७ ॥
दम्भोधिप्- धीप् । ४ । १ । १८ ।
दम्भेः
सि सनि
धिप-धीपौ स्यातां,
न चाऽस्य द्विः ।
विप्सात - धीप्सति । स इत्येव ?
[ ete
दिदम्भिषति ॥ १८ ॥
अ- व्याप्यस्य मुचेमांकू वा । ४ । १ । १९ ।
मुचेः अ-कर्म्मणः सि सनि
मौ क्वा स्यात्,