________________
[ हैम-शब्दानुशासनस्य दास्वत्-प्ताहत्-मीढ्वत् ।४।१।१५। एते क्वसौ अद्वित्वादयः
निपात्यन्ते । दास्वांसौ, साह्वांसो, मीढ्वांसौ ॥ १५ ॥ ज्ञप्यापो ज्ञीपीप, न च द्विः सि
सनि । ४।१ । १६ । ज्ञपेः अपेश्च सादौ सनि परे
यथासंख्यं ज्ञीप-ईपो स्यातां, न च अनयोः एकस्वरः अंशः
द्वि स्यात् । ज्ञीप्सति, ईप्सति । सि इति किम् ?
जिज्ञपयिषति ॥ १६ ॥ ऋध ईन् । ४ । १ । १७ ।