________________
स्वोपच-लघुवृत्तिः ]
[ १२३ दिदिवतुः। सेट्थवि इत्येव,
पपक्थ ॥ २४ ॥ तृ-त्रप-फल-भजाम् ।४।१।२५। एषां अवित्परोक्षा-सेट्थवोः
स्वरस्य ए: स्यात् ,
न च द्विः।
तेरुः, तेरिथ, पे, फेलुः, फेलिथ,
- भेजुः, भेजिथ ॥ २५ ॥ ज-चम-बम-त्रस-फण-स्यम-स्वन-राजब्राज-ज्रास-ग्लासो वा ।४।१।२६। एषां स्वरस्य
अवित् परोक्षा-सेट्थवोः ए: वा स्यात् ,
न च द्विः ।