SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३४४ ] आभ्यां परात् सृजे: पाणिस - समसय घ्यण् स्यात् । ध्यण् स्यात् । रज्जुः ।। १८ ।। उवर्णादावश्यके । ५ । । १ । १९ । अवश्यम्भावे द्योत्ये [ हैम-शदानुशासनस्य धातोः उवर्णान्ताद् लाव्यम्, अवश्यपाव्यम् ।। १९ ।। आसाव्यम् याव्यम् आसु-यु-वपि-रवि-लपि-त्रपि-डिपि-दभि चम्या नमः । ५ । १ । २० । आङ्पूर्वाभ्यां सुग्-नमभ्यां यौत्यादेश्व त्र्यण् स्यात् 1 वाप्यम्, राष्यम. लाप्यम्,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy