________________
३४४ ]
आभ्यां परात्
सृजे:
पाणिस - समसय
घ्यण् स्यात् ।
ध्यण् स्यात् ।
रज्जुः ।। १८ ।।
उवर्णादावश्यके । ५ । । १ । १९ ।
अवश्यम्भावे द्योत्ये
[ हैम-शदानुशासनस्य
धातोः
उवर्णान्ताद्
लाव्यम्, अवश्यपाव्यम् ।। १९ ।।
आसाव्यम् याव्यम्
आसु-यु-वपि-रवि-लपि-त्रपि-डिपि-दभि
चम्या नमः । ५ । १ । २० ।
आङ्पूर्वाभ्यां सुग्-नमभ्यां यौत्यादेश्व
त्र्यण् स्यात् 1
वाप्यम्, राष्यम. लाप्यम्,