SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ स्वीप-लधुवृत्तिः । . [३४३ इतः सूत्रात् आरभ्य "स्त्रियां क्तिः" (५-३-९१) इत्यतः प्राक् यःअपवादः, तद्विषये अपवादेना-असमानरूपः औत्मगिकः प्रत्ययः वा स्यात् । __ अवश्यलाव्यम् , अवश्यलवितव्यम् । अ-सरूप इति किम् ? . ध्यणि यो न स्यात् । कार्यम् । - प्राक्तेः इति किम् ? ___ कृतिः, चिकीर्षा ।। १६ ।। ऋवर्ण- व्यजनाद् ध्यण । ५। १ । १७ । ऋवर्णान्ताद् व्यञ्जनान्ताच धातोः . ध्यण स्यात् । कार्यम् , पाक्यम् ॥ १७ ॥ पाणि-समवाभ्यां सृजः । ५।।१।१८।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy