________________
स्वीप-लधुवृत्तिः ।
. [३४३ इतः सूत्रात् आरभ्य
"स्त्रियां क्तिः" (५-३-९१) इत्यतः प्राक् यःअपवादः, तद्विषये
अपवादेना-असमानरूपः औत्मगिकः प्रत्ययः
वा स्यात् । __ अवश्यलाव्यम् , अवश्यलवितव्यम् । अ-सरूप इति किम् ? .
ध्यणि यो न स्यात् । कार्यम् । - प्राक्तेः इति किम् ?
___ कृतिः, चिकीर्षा ।। १६ ।। ऋवर्ण-
व्यजनाद् ध्यण । ५। १ । १७ । ऋवर्णान्ताद् व्यञ्जनान्ताच धातोः .
ध्यण स्यात् ।
कार्यम् , पाक्यम् ॥ १७ ॥ पाणि-समवाभ्यां सृजः । ५।।१।१८।