________________
ફૈર )
एते
धात्वर्थमात्रे
स्युः । कृत्वा -- कर्तुम् - कारंकारं याति ।। १३ ।। भीमादयोऽपादाने । ५ । १ । १४ ।
एते
अपादाने
| हैम-शब्दानुशासनंस्य
स्युः ।
भीमः, भयानकः ॥ १४ ॥
संप्रदानात् चाऽन्यत्रोणादयः | ५ | १|१५|
संप्रदानात्
अपादानात् च अन्यत्र अर्थे
उणादयः स्युः ।
कारुः कषिः || १५ ॥
"
अ - सरूपोऽपवादे बोत्सर्गः प्राक् केः
।५ । १ । १६ ।