SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः ] एभ्यः कर्त्तरि वा स्यात् । गतोऽसौ ग्रामम् - गतोऽसौ तैः । आसितोऽसौ - आसितं तैः । सः पीताः पयः पीतं पयः । भुक्तास्ते - इदं तैर्भुक्तम् ॥। ११ ॥ अद्यर्थात् चाऽऽधारे । ५ । १ । १२ । आहारार्थात् धातोः गत्यर्थादेश्च यः क्तः [ ३४१ आधारे वा स्यात् । इदमेषां जग्धम् - तैर्जग्धम् । इदं तेषां यातम् - इदं तैर्यातम् । । इदमेषां शयितम् - इदं तैः शयितम् । इदं गवां पीतम् इदं गोभिः पीतम् । इदं तेषां भुक्तम् - इदं तैर्भुक्तम् ||१२|| क्त्वा - तुम्-अम् - भावे । ५ । १ । १३ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy