________________
स्वोपश-लघुवृत्तिः ]
एभ्यः
कर्त्तरि वा स्यात् । गतोऽसौ ग्रामम् - गतोऽसौ तैः ।
आसितोऽसौ - आसितं तैः ।
सः
पीताः पयः पीतं पयः । भुक्तास्ते - इदं तैर्भुक्तम् ॥। ११ ॥
अद्यर्थात् चाऽऽधारे । ५ । १ । १२ । आहारार्थात् धातोः
गत्यर्थादेश्च यः क्तः
[ ३४१
आधारे
वा स्यात् । इदमेषां जग्धम् - तैर्जग्धम् ।
इदं तेषां यातम् - इदं तैर्यातम् ।
।
इदमेषां शयितम् - इदं तैः शयितम् ।
इदं गवां पीतम् इदं गोभिः पीतम् । इदं तेषां भुक्तम् - इदं तैर्भुक्तम् ||१२||
क्त्वा - तुम्-अम् - भावे । ५ । १ । १३ ।