________________
३४०]
[हम-शब्दानुशासनस्य अनुजातास्तां ते
-अनुजाता सा तैः। आरूढोऽश्वं स:
-आरूढोऽश्वस्तैः। अनुजीर्णास्तां ते
-अनुजीर्णा सा तैः। विभक्ता स्वं ते
___ -विभक्तं स्वं तैः ॥ ९ ॥ आरम्भे । ५। १ । १० । आरम्भार्थाद् धातोः ___ भूतादौ यः क्तः विहितः
कर्तरि वा स्यात् ।
प्रकृताः कटं ते- प्रकृतः कटस्तैः ॥१०॥ गत्यर्था-ऽकर्मक-पिब-भुजेः । ५। १ । ११ । भूतादौ
यः क्तः विहितः
सः