SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः [३३९ - Sarosagarmatment उपस्थानीयः शिष्यः गुरोः, उपस्थानीयः शिष्येण गुरुः ॥८॥ श्लिष-शीङ् स्थाऽऽस-बस-जन-रुह-ज भजेः क्तः । ५ । १ । ९ । एभ्यः क्तः यः विहितः कतरि वा स्यात् । आश्लिष्टः कान्तां चैत्रः ___ -आश्लिष्टा कान्ता चत्रण । अतिशयितो गुरु शिष्य: ___-अतिशयितो गुरुः शिष्यैः । उपस्थितो गुरु शिष्यः __-उपस्थितो गुरुः शिष्यैः उपासिता गुरुं ते -उपासितो गुरुस्तैः। अनूषिता गुरुं ते, - अनूषितो गुरुम्तैः ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy