________________
स्वोपश-लघुवृत्तिः
[३३९
-
Sarosagarmatment
उपस्थानीयः शिष्यः गुरोः,
उपस्थानीयः शिष्येण गुरुः ॥८॥ श्लिष-शीङ् स्थाऽऽस-बस-जन-रुह-ज
भजेः क्तः । ५ । १ । ९ । एभ्यः क्तः यः विहितः
कतरि
वा स्यात् । आश्लिष्टः कान्तां चैत्रः
___ -आश्लिष्टा कान्ता चत्रण । अतिशयितो गुरु शिष्य:
___-अतिशयितो गुरुः शिष्यैः । उपस्थितो गुरु शिष्यः
__-उपस्थितो गुरुः शिष्यैः उपासिता गुरुं ते
-उपासितो गुरुस्तैः। अनूषिता गुरुं ते,
- अनूषितो गुरुम्तैः ।