________________
स्वापन-लघुवृत्तिः । अपत्राप्यम् ,
डेप्यम् , दाभ्यम,
आचाम्यम् , आनाम्यम् ।। २० ॥ वाऽऽधारेऽमावस्या । ५। १ । २१ । अमापूर्वाद् वसतेः __ आधारे
ध्यण, धातोर्वा हस्वश्च निपात्यते ।
अमावस्या-अमावास्या ॥ २१॥ संचाय्य-कुण्डपाय्य-राजसूयं क्रतो
। ५ । १ । २२ ।
एते
ऋतौ अर्थ
ध्यणन्ता निपात्यन्ते। संचाय्यः-कुण्डपाय्यः-राजसूयः
क्रतुः ।। २२ ।। प्रणाय्यो निष्कामाऽसंमते । ५।१।२३।